Blogs/नपुंसकलिङ्ग अकारान्त शब्द रूप - Neuter Aakaaraanta name forms

नपुंसकलिङ्ग अकारान्त शब्द रूप - Neuter Aakaaraanta name forms

by Nakshatra Pedia

Author

"पुस्तकम्" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

पुस्तकम्

पुस्तके

पुस्तकानि

सम्बोधन

पुस्तक

पुस्तके

पुस्तकानि

द्वितीया

पुस्तकम्

पुस्तके

पुस्तकानि

तृतीया

पुस्तकेन

पुस्तकाभ्याम्

पुस्तकैः

चतुर्थी

पुस्तकाय

पुस्तकाभ्याम्

पुस्तकेभ्यः

पञ्चमी

पुस्तकात् / पुस्तकाद्

पुस्तकाभ्याम्

पुस्तकेभ्यः

षष्ठी

पुस्तकस्य

पुस्तकयोः

पुस्तकानाम्

सप्तमी

पुस्तके

पुस्तकयोः

पुस्तकेषु

"पुष्पम्" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

पुष्पम्

पुष्पे

पुष्पाणि

सम्बोधन

पुष्प

पुष्पे

पुष्पाणि

द्वितीया

पुष्पम्

पुष्पे

पुष्पाणि

तृतीया

पुष्पेण

पुष्पाभ्याम्

पुष्पैः

चतुर्थी

पुष्पाय

पुष्पाभ्याम्

पुष्पेभ्यः

पञ्चमी

पुष्पात् / पुष्पाद्

पुष्पाभ्याम्

पुष्पेभ्यः

षष्ठी

पुष्पस्य

पुष्पयोः

पुष्पाणाम्

सप्तमी

पुष्पे

पुष्पयोः

पुष्पेषु

 

"कागदम्" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

कागदम्

कागदे

कागदानि

सम्बोधन

कागद

कागदे

कागदानि

द्वितीया

कागदम्

कागदे

कागदानि

तृतीया

कागदेन

कागदाभ्याम्

कागदैः

चतुर्थी

कागदाय

कागदाभ्याम्

कागदेभ्यः

पञ्चमी

कागदात् / कागदाद्

कागदाभ्याम्

कागदेभ्यः

षष्ठी

कागदस्य

कागदयोः

कागदानाम्

सप्तमी

कागदे

कागदयोः

कागदेषु

 

"पत्रम्" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

पत्रम्

पत्रे

पत्राणि

सम्बोधन

पत्र

पत्रे

पत्राणि

द्वितीया

पत्रम्

पत्रे

पत्राणि

तृतीया

पत्रेण

पत्राभ्याम्

पत्रैः

चतुर्थी

पत्राय

पत्राभ्याम्

पत्रेभ्यः

पञ्चमी

पत्रात् / पत्राद्

पत्राभ्याम्

पत्रेभ्यः

षष्ठी

पत्रस्य

पत्रयोः

पत्राणाम्

सप्तमी

पत्रे

पत्रयोः

पत्रेषु

 
 

"चित्रम्" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

चित्रम्

चित्रे

चित्राणि

सम्बोधन

चित्र

चित्रे

चित्राणि

द्वितीया

चित्रम्

चित्रे

चित्राणि

तृतीया

चित्रेण

चित्राभ्याम्

चित्रैः

चतुर्थी

चित्राय

चित्राभ्याम्

चित्रेभ्यः

पञ्चमी

चित्रात् / चित्राद्

चित्राभ्याम्

चित्रेभ्यः

षष्ठी

चित्रस्य

चित्रयोः

चित्राणाम्

सप्तमी

चित्रे

चित्रयोः

चित्रेषु

 

Page Last Updated:10/8/2025