Blogs/पुल्लिङ्ग अकारान्त शब्द रूप - Masculine Akaaraanta name forms

पुल्लिङ्ग अकारान्त शब्द रूप - Masculine Akaaraanta name forms

by Nakshatra Pedia

Author

 

"राम" शब्द रुप 

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

रामः

रामौ

रामाः

सम्बोधन

राम

रामौ

रामाः

द्वितीया

रामम्

रामौ

रामान्

तृतीया

रामेण

रामाभ्याम्

रामैः

चतुर्थी

रामाय

रामाभ्याम्

रामेभ्यः

पञ्चमी

रामात् / रामाद्

रामाभ्याम्

रामेभ्यः

षष्ठी

रामस्य

रामयोः

रामाणाम्

सप्तमी

रामे

रामयोः

रामेषु

"लक्ष्मण" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

लक्ष्मणः

लक्ष्मणौ

लक्ष्मणाः

सम्बोधन

लक्ष्मण

लक्ष्मणौ

लक्ष्मणाः

द्वितीया

लक्ष्मणम्

लक्ष्मणौ

लक्ष्मणान्

तृतीया

लक्ष्मणेन

लक्ष्मणाभ्याम्

लक्ष्मणैः

चतुर्थी

लक्ष्मणाय

लक्ष्मणाभ्याम्

लक्ष्मणेभ्यः

पञ्चमी

लक्ष्मणात् / लक्ष्मणाद्

लक्ष्मणाभ्याम्

लक्ष्मणेभ्यः

षष्ठी

लक्ष्मणस्य

लक्ष्मणयोः

लक्ष्मणानाम्

सप्तमी

लक्ष्मणे

लक्ष्मणयोः

लक्ष्मणेषु

"अर्जुन" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

अर्जुनः

अर्जुनौ

अर्जुनाः

सम्बोधन

अर्जुन

अर्जुनौ

अर्जुनाः

द्वितीया

अर्जुनम्

अर्जुनौ

अर्जुनान्

तृतीया

अर्जुनेन

अर्जुनाभ्याम्

अर्जुनैः

चतुर्थी

अर्जुनाय

अर्जुनाभ्याम्

अर्जुनेभ्यः

पञ्चमी

अर्जुनात् / अर्जुनाद्

अर्जुनाभ्याम्

अर्जुनेभ्यः

षष्ठी

अर्जुनस्य

अर्जुनयोः

अर्जुनानाम्

सप्तमी

अर्जुने

अर्जुनयोः

अर्जुनेषु

 

"शिक्षक" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

शिक्षकः

शिक्षकौ

शिक्षकाः

सम्बोधन

शिक्षक

शिक्षकौ

शिक्षकाः

द्वितीया

शिक्षकम्

शिक्षकौ

शिक्षकान्

तृतीया

शिक्षकेण

शिक्षकाभ्याम्

शिक्षकैः

चतुर्थी

शिक्षकाय

शिक्षकाभ्याम्

शिक्षकेभ्यः

पञ्चमी

शिक्षकात् / शिक्षकाद्

शिक्षकाभ्याम्

शिक्षकेभ्यः

षष्ठी

शिक्षकस्य

शिक्षकयोः

शिक्षकाणाम्

सप्तमी

शिक्षके

शिक्षकयोः

शिक्षकेषु

"पाचक" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

पाचकः

पाचकौ

पाचकाः

सम्बोधन

पाचक

पाचकौ

पाचकाः

द्वितीया

पाचकम्

पाचकौ

पाचकान्

तृतीया

पाचकेन

पाचकाभ्याम्

पाचकैः

चतुर्थी

पाचकाय

पाचकाभ्याम्

पाचकेभ्यः

पञ्चमी

पाचकात् / पाचकाद्

पाचकाभ्याम्

पाचकेभ्यः

षष्ठी

पाचकस्य

पाचकयोः

पाचकानाम्

सप्तमी

पाचके

पाचकयोः

पाचकेषु

 

Page Last Updated:10/9/2025