Blogs/स्त्रीलिङ्ग आकारान्त शब्द रूप - Feminine Aakaaraanta name forms

स्त्रीलिङ्ग आकारान्त शब्द रूप - Feminine Aakaaraanta name forms

by Nakshatra Pedia

Author

 

"सीता" शब्द रुप 

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

सीता

सीते

सीताः

सम्बोधन

सीते

सीते

सीताः

द्वितीया

सीताम्

सीते

सीताः

तृतीया

सीतया

सीताभ्याम्

सीताभिः

चतुर्थी

सीतायै

सीताभ्याम्

सीताभ्यः

पञ्चमी

सीतायाः

सीताभ्याम्

सीताभ्यः

षष्ठी

सीतायाः

सीतयोः

सीतानाम्

सप्तमी

सीतायाम्

सीतयोः

सीतासु

 

"राधा" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

राधा

राधे

राधाः

सम्बोधन

राधे

राधे

राधाः

द्वितीया

राधाम्

राधे

राधाः

तृतीया

राधया

राधाभ्याम्

राधाभिः

चतुर्थी

राधायै

राधाभ्याम्

राधाभ्यः

पञ्चमी

राधायाः

राधाभ्याम्

राधाभ्यः

षष्ठी

राधायाः

राधयोः

राधानाम्

सप्तमी

राधायाम्

राधयोः

राधासु

 

"शाटिका" शब्द रुप

 

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

शाटिका

शाटिके

शाटिकाः

सम्बोधन

शाटिके

शाटिके

शाटिकाः

द्वितीया

शाटिकाम्

शाटिके

शाटिकाः

तृतीया

शाटिकया

शाटिकाभ्याम्

शाटिकाभिः

चतुर्थी

शाटिकायै

शाटिकाभ्याम्

शाटिकाभ्यः

पञ्चमी

शाटिकायाः

शाटिकाभ्याम्

शाटिकाभ्यः

षष्ठी

शाटिकायाः

शाटिकयोः

शाटिकानाम्

सप्तमी

शाटिकायाम्

शाटिकयोः

शाटिकासु

"परिचारिका" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

परिचारिका

परिचारिके

परिचारिकाः

सम्बोधन

परिचारिके

परिचारिके

परिचारिकाः

द्वितीया

परिचारिकाम्

परिचारिके

परिचारिकाः

तृतीया

परिचारिकया

परिचारिकाभ्याम्

परिचारिकाभिः

चतुर्थी

परिचारिकायै

परिचारिकाभ्याम्

परिचारिकाभ्यः

पञ्चमी

परिचारिकायाः

परिचारिकाभ्याम्

परिचारिकाभ्यः

षष्ठी

परिचारिकायाः

परिचारिकयोः

परिचारिकाणाम्

सप्तमी

परिचारिकायाम्

परिचारिकयोः

परिचारिकासु

 

"शिक्षिका" शब्द रुप

विभक्ति

Case

एकवचन 

Singular

द्विवचन 

Dual

बहुवचन 

Plural

प्रथमा

शिक्षिका

शिक्षिके

शिक्षिकाः

सम्बोधन

शिक्षिके

शिक्षिके

शिक्षिकाः

द्वितीया

शिक्षिकाम्

शिक्षिके

शिक्षिकाः

तृतीया

शिक्षिकया

शिक्षिकाभ्याम्

शिक्षिकाभिः

चतुर्थी

शिक्षिकायै

शिक्षिकाभ्याम्

शिक्षिकाभ्यः

पञ्चमी

शिक्षिकायाः

शिक्षिकाभ्याम्

शिक्षिकाभ्यः

षष्ठी

शिक्षिकायाः

शिक्षिकयोः

शिक्षिकाणाम्

सप्तमी

शिक्षिकायाम्

शिक्षिकयोः

शिक्षिकासु

 

 

Page Last Updated:10/8/2025